A 146-7 Kriyākāṇḍakramāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 146/7
Title: Kriyākāṇḍakramāvalī
Dimensions: 22.5 x 8.5 cm x 161 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1565
Remarks:


Reel No. A 146-7 Inventory No. 35478

Title Kriyākāṇḍakramāvalī

Subject Tāntrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, missing fols. 53v–54r,

Size 22.5 x 8.5 cm

Folios 161

Lines per Folio 7

Foliation figures in middle right-hand margin and marginal title ❖kriyākāṇḍa is in middle left-hand margin of the verso

Scribe Gaurīmaheśa

Date of Copying SAM (NS) 856 ŚS 1511?

Place of Deposit NAK

Accession No. 4/1565

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || ||

viśvabodhavidhātāraṃ viśvavijñānavigrahaṃ |

viśvarūpaṃ paraṃ natvā (2) viśveśaṃ śivam avyayaṃ ||

jñānaśaktisamārūḍhaṃ tattvamālāvibhūṣitaṃ |

bhuktimuktipradātā(3)raṃ guruṃ devaṃ yathā śivaṃ ||

saṃvīkṣya śivaśāstrāṇi sadācāryyopadeśataḥ |

kramān nityādi(4)kaṃ vakṣe kramabodhavivṛddhaye ||

prātar utthāya saṃciṃtya, śivāya śivam akṣaraṃ |

utsṛje(5)t malamūtrādi gatvā deśaṃ yathocitaṃ || (fol. 1v1–5)

End

yo golagīsthāna(2)kṛtādhipatyo

digcakravālodaragītakīrttiḥ |

śivāgamajño munivṛndavaṃ(3)dyaś

cakre kriyākāṇḍapadakramāvalīṃ ||

kva tāvakī nāgamabodhaviklavā

(4) vayaṃ kva śaivāgamasārapaddhatiḥ |

vyadadhna caināṃ khalu sarvvakāraṇa,

tvadiccha(5)yaiveti śiva kṣamasva naḥ ||

śrīvikramārkkanṛpakālasamudbhaveṣu

pañcāha(6)tatrisahiteṣu śaracchateṣu |

ekādaśasvamalaśāstram idaṃ samāptaṃ

granthasya (1) deśikamatasya sahastrayugmaṃ || (fol. 161r1–6 and v1)

Colophon

|| iti kriyākāṇḍakramāvalī samāptā || ||

(2) varṣe gate ṣaccharakuṃjare ʼsite

jyeṣṭhesu māse madane tithau kavau |

gaurīmahe(3)śena varadvijena sā

lekhi kriyākāṇḍapadakramāvalī || saṃvat 856 (fol. 161v1–3)

Microfilm Details

Reel No. A 146/7

Date of Filming 07-10-1971

Exposures 168

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols. 51v–52r, 103v–104r, 139v–140r, 159v–160r, 

Catalogued by MS

Date 18-01-2007

Bibliography